Declension table of ?sadaikarūparūpa

Deva

MasculineSingularDualPlural
Nominativesadaikarūparūpaḥ sadaikarūparūpau sadaikarūparūpāḥ
Vocativesadaikarūparūpa sadaikarūparūpau sadaikarūparūpāḥ
Accusativesadaikarūparūpam sadaikarūparūpau sadaikarūparūpān
Instrumentalsadaikarūparūpeṇa sadaikarūparūpābhyām sadaikarūparūpaiḥ sadaikarūparūpebhiḥ
Dativesadaikarūparūpāya sadaikarūparūpābhyām sadaikarūparūpebhyaḥ
Ablativesadaikarūparūpāt sadaikarūparūpābhyām sadaikarūparūpebhyaḥ
Genitivesadaikarūparūpasya sadaikarūparūpayoḥ sadaikarūparūpāṇām
Locativesadaikarūparūpe sadaikarūparūpayoḥ sadaikarūparūpeṣu

Compound sadaikarūparūpa -

Adverb -sadaikarūparūpam -sadaikarūparūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria