Declension table of ?sadāśva

Deva

MasculineSingularDualPlural
Nominativesadāśvaḥ sadāśvau sadāśvāḥ
Vocativesadāśva sadāśvau sadāśvāḥ
Accusativesadāśvam sadāśvau sadāśvān
Instrumentalsadāśvena sadāśvābhyām sadāśvaiḥ sadāśvebhiḥ
Dativesadāśvāya sadāśvābhyām sadāśvebhyaḥ
Ablativesadāśvāt sadāśvābhyām sadāśvebhyaḥ
Genitivesadāśvasya sadāśvayoḥ sadāśvānām
Locativesadāśve sadāśvayoḥ sadāśveṣu

Compound sadāśva -

Adverb -sadāśvam -sadāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria