Declension table of ?sadāśritā

Deva

FeminineSingularDualPlural
Nominativesadāśritā sadāśrite sadāśritāḥ
Vocativesadāśrite sadāśrite sadāśritāḥ
Accusativesadāśritām sadāśrite sadāśritāḥ
Instrumentalsadāśritayā sadāśritābhyām sadāśritābhiḥ
Dativesadāśritāyai sadāśritābhyām sadāśritābhyaḥ
Ablativesadāśritāyāḥ sadāśritābhyām sadāśritābhyaḥ
Genitivesadāśritāyāḥ sadāśritayoḥ sadāśritānām
Locativesadāśritāyām sadāśritayoḥ sadāśritāsu

Adverb -sadāśritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria