Declension table of ?sadāśrita

Deva

MasculineSingularDualPlural
Nominativesadāśritaḥ sadāśritau sadāśritāḥ
Vocativesadāśrita sadāśritau sadāśritāḥ
Accusativesadāśritam sadāśritau sadāśritān
Instrumentalsadāśritena sadāśritābhyām sadāśritaiḥ sadāśritebhiḥ
Dativesadāśritāya sadāśritābhyām sadāśritebhyaḥ
Ablativesadāśritāt sadāśritābhyām sadāśritebhyaḥ
Genitivesadāśritasya sadāśritayoḥ sadāśritānām
Locativesadāśrite sadāśritayoḥ sadāśriteṣu

Compound sadāśrita -

Adverb -sadāśritam -sadāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria