Declension table of ?sadāśivastotra

Deva

NeuterSingularDualPlural
Nominativesadāśivastotram sadāśivastotre sadāśivastotrāṇi
Vocativesadāśivastotra sadāśivastotre sadāśivastotrāṇi
Accusativesadāśivastotram sadāśivastotre sadāśivastotrāṇi
Instrumentalsadāśivastotreṇa sadāśivastotrābhyām sadāśivastotraiḥ
Dativesadāśivastotrāya sadāśivastotrābhyām sadāśivastotrebhyaḥ
Ablativesadāśivastotrāt sadāśivastotrābhyām sadāśivastotrebhyaḥ
Genitivesadāśivastotrasya sadāśivastotrayoḥ sadāśivastotrāṇām
Locativesadāśivastotre sadāśivastotrayoḥ sadāśivastotreṣu

Compound sadāśivastotra -

Adverb -sadāśivastotram -sadāśivastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria