Declension table of ?sadāśivasaṃhitā

Deva

FeminineSingularDualPlural
Nominativesadāśivasaṃhitā sadāśivasaṃhite sadāśivasaṃhitāḥ
Vocativesadāśivasaṃhite sadāśivasaṃhite sadāśivasaṃhitāḥ
Accusativesadāśivasaṃhitām sadāśivasaṃhite sadāśivasaṃhitāḥ
Instrumentalsadāśivasaṃhitayā sadāśivasaṃhitābhyām sadāśivasaṃhitābhiḥ
Dativesadāśivasaṃhitāyai sadāśivasaṃhitābhyām sadāśivasaṃhitābhyaḥ
Ablativesadāśivasaṃhitāyāḥ sadāśivasaṃhitābhyām sadāśivasaṃhitābhyaḥ
Genitivesadāśivasaṃhitāyāḥ sadāśivasaṃhitayoḥ sadāśivasaṃhitānām
Locativesadāśivasaṃhitāyām sadāśivasaṃhitayoḥ sadāśivasaṃhitāsu

Adverb -sadāśivasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria