Declension table of ?sadāśivamālā

Deva

FeminineSingularDualPlural
Nominativesadāśivamālā sadāśivamāle sadāśivamālāḥ
Vocativesadāśivamāle sadāśivamāle sadāśivamālāḥ
Accusativesadāśivamālām sadāśivamāle sadāśivamālāḥ
Instrumentalsadāśivamālayā sadāśivamālābhyām sadāśivamālābhiḥ
Dativesadāśivamālāyai sadāśivamālābhyām sadāśivamālābhyaḥ
Ablativesadāśivamālāyāḥ sadāśivamālābhyām sadāśivamālābhyaḥ
Genitivesadāśivamālāyāḥ sadāśivamālayoḥ sadāśivamālānām
Locativesadāśivamālāyām sadāśivamālayoḥ sadāśivamālāsu

Adverb -sadāśivamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria