Declension table of ?sadāśivabrahman

Deva

NeuterSingularDualPlural
Nominativesadāśivabrahma sadāśivabrahmaṇī sadāśivabrahmāṇi
Vocativesadāśivabrahman sadāśivabrahma sadāśivabrahmaṇī sadāśivabrahmāṇi
Accusativesadāśivabrahma sadāśivabrahmaṇī sadāśivabrahmāṇi
Instrumentalsadāśivabrahmaṇā sadāśivabrahmabhyām sadāśivabrahmabhiḥ
Dativesadāśivabrahmaṇe sadāśivabrahmabhyām sadāśivabrahmabhyaḥ
Ablativesadāśivabrahmaṇaḥ sadāśivabrahmabhyām sadāśivabrahmabhyaḥ
Genitivesadāśivabrahmaṇaḥ sadāśivabrahmaṇoḥ sadāśivabrahmaṇām
Locativesadāśivabrahmaṇi sadāśivabrahmaṇoḥ sadāśivabrahmasu

Compound sadāśivabrahma -

Adverb -sadāśivabrahma -sadāśivabrahmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria