Declension table of ?sadāśivabrahmāryā

Deva

FeminineSingularDualPlural
Nominativesadāśivabrahmāryā sadāśivabrahmārye sadāśivabrahmāryāḥ
Vocativesadāśivabrahmārye sadāśivabrahmārye sadāśivabrahmāryāḥ
Accusativesadāśivabrahmāryām sadāśivabrahmārye sadāśivabrahmāryāḥ
Instrumentalsadāśivabrahmāryayā sadāśivabrahmāryābhyām sadāśivabrahmāryābhiḥ
Dativesadāśivabrahmāryāyai sadāśivabrahmāryābhyām sadāśivabrahmāryābhyaḥ
Ablativesadāśivabrahmāryāyāḥ sadāśivabrahmāryābhyām sadāśivabrahmāryābhyaḥ
Genitivesadāśivabrahmāryāyāḥ sadāśivabrahmāryayoḥ sadāśivabrahmāryāṇām
Locativesadāśivabrahmāryāyām sadāśivabrahmāryayoḥ sadāśivabrahmāryāsu

Adverb -sadāśivabrahmāryam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria