Declension table of ?sadāśivabhaṭṭīya

Deva

NeuterSingularDualPlural
Nominativesadāśivabhaṭṭīyam sadāśivabhaṭṭīye sadāśivabhaṭṭīyāni
Vocativesadāśivabhaṭṭīya sadāśivabhaṭṭīye sadāśivabhaṭṭīyāni
Accusativesadāśivabhaṭṭīyam sadāśivabhaṭṭīye sadāśivabhaṭṭīyāni
Instrumentalsadāśivabhaṭṭīyena sadāśivabhaṭṭīyābhyām sadāśivabhaṭṭīyaiḥ
Dativesadāśivabhaṭṭīyāya sadāśivabhaṭṭīyābhyām sadāśivabhaṭṭīyebhyaḥ
Ablativesadāśivabhaṭṭīyāt sadāśivabhaṭṭīyābhyām sadāśivabhaṭṭīyebhyaḥ
Genitivesadāśivabhaṭṭīyasya sadāśivabhaṭṭīyayoḥ sadāśivabhaṭṭīyānām
Locativesadāśivabhaṭṭīye sadāśivabhaṭṭīyayoḥ sadāśivabhaṭṭīyeṣu

Compound sadāśivabhaṭṭīya -

Adverb -sadāśivabhaṭṭīyam -sadāśivabhaṭṭīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria