Declension table of ?sadāśivaṣaṇmukhasaṃvāda

Deva

MasculineSingularDualPlural
Nominativesadāśivaṣaṇmukhasaṃvādaḥ sadāśivaṣaṇmukhasaṃvādau sadāśivaṣaṇmukhasaṃvādāḥ
Vocativesadāśivaṣaṇmukhasaṃvāda sadāśivaṣaṇmukhasaṃvādau sadāśivaṣaṇmukhasaṃvādāḥ
Accusativesadāśivaṣaṇmukhasaṃvādam sadāśivaṣaṇmukhasaṃvādau sadāśivaṣaṇmukhasaṃvādān
Instrumentalsadāśivaṣaṇmukhasaṃvādena sadāśivaṣaṇmukhasaṃvādābhyām sadāśivaṣaṇmukhasaṃvādaiḥ sadāśivaṣaṇmukhasaṃvādebhiḥ
Dativesadāśivaṣaṇmukhasaṃvādāya sadāśivaṣaṇmukhasaṃvādābhyām sadāśivaṣaṇmukhasaṃvādebhyaḥ
Ablativesadāśivaṣaṇmukhasaṃvādāt sadāśivaṣaṇmukhasaṃvādābhyām sadāśivaṣaṇmukhasaṃvādebhyaḥ
Genitivesadāśivaṣaṇmukhasaṃvādasya sadāśivaṣaṇmukhasaṃvādayoḥ sadāśivaṣaṇmukhasaṃvādānām
Locativesadāśivaṣaṇmukhasaṃvāde sadāśivaṣaṇmukhasaṃvādayoḥ sadāśivaṣaṇmukhasaṃvādeṣu

Compound sadāśivaṣaṇmukhasaṃvāda -

Adverb -sadāśivaṣaṇmukhasaṃvādam -sadāśivaṣaṇmukhasaṃvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria