Declension table of sadāśiva

Deva

MasculineSingularDualPlural
Nominativesadāśivaḥ sadāśivau sadāśivāḥ
Vocativesadāśiva sadāśivau sadāśivāḥ
Accusativesadāśivam sadāśivau sadāśivān
Instrumentalsadāśivena sadāśivābhyām sadāśivaiḥ sadāśivebhiḥ
Dativesadāśivāya sadāśivābhyām sadāśivebhyaḥ
Ablativesadāśivāt sadāśivābhyām sadāśivebhyaḥ
Genitivesadāśivasya sadāśivayoḥ sadāśivānām
Locativesadāśive sadāśivayoḥ sadāśiveṣu

Compound sadāśiva -

Adverb -sadāśivam -sadāśivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria