Declension table of ?sadāśaya

Deva

MasculineSingularDualPlural
Nominativesadāśayaḥ sadāśayau sadāśayāḥ
Vocativesadāśaya sadāśayau sadāśayāḥ
Accusativesadāśayam sadāśayau sadāśayān
Instrumentalsadāśayena sadāśayābhyām sadāśayaiḥ sadāśayebhiḥ
Dativesadāśayāya sadāśayābhyām sadāśayebhyaḥ
Ablativesadāśayāt sadāśayābhyām sadāśayebhyaḥ
Genitivesadāśayasya sadāśayayoḥ sadāśayānām
Locativesadāśaye sadāśayayoḥ sadāśayeṣu

Compound sadāśaya -

Adverb -sadāśayam -sadāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria