Declension table of ?sadāśaṅkara

Deva

MasculineSingularDualPlural
Nominativesadāśaṅkaraḥ sadāśaṅkarau sadāśaṅkarāḥ
Vocativesadāśaṅkara sadāśaṅkarau sadāśaṅkarāḥ
Accusativesadāśaṅkaram sadāśaṅkarau sadāśaṅkarān
Instrumentalsadāśaṅkareṇa sadāśaṅkarābhyām sadāśaṅkaraiḥ sadāśaṅkarebhiḥ
Dativesadāśaṅkarāya sadāśaṅkarābhyām sadāśaṅkarebhyaḥ
Ablativesadāśaṅkarāt sadāśaṅkarābhyām sadāśaṅkarebhyaḥ
Genitivesadāśaṅkarasya sadāśaṅkarayoḥ sadāśaṅkarāṇām
Locativesadāśaṅkare sadāśaṅkarayoḥ sadāśaṅkareṣu

Compound sadāśaṅkara -

Adverb -sadāśaṅkaram -sadāśaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria