Declension table of ?sadāyoginī

Deva

FeminineSingularDualPlural
Nominativesadāyoginī sadāyoginyau sadāyoginyaḥ
Vocativesadāyogini sadāyoginyau sadāyoginyaḥ
Accusativesadāyoginīm sadāyoginyau sadāyoginīḥ
Instrumentalsadāyoginyā sadāyoginībhyām sadāyoginībhiḥ
Dativesadāyoginyai sadāyoginībhyām sadāyoginībhyaḥ
Ablativesadāyoginyāḥ sadāyoginībhyām sadāyoginībhyaḥ
Genitivesadāyoginyāḥ sadāyoginyoḥ sadāyoginīnām
Locativesadāyoginyām sadāyoginyoḥ sadāyoginīṣu

Compound sadāyogini - sadāyoginī -

Adverb -sadāyogini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria