Declension table of ?sadāvaradāyaka

Deva

MasculineSingularDualPlural
Nominativesadāvaradāyakaḥ sadāvaradāyakau sadāvaradāyakāḥ
Vocativesadāvaradāyaka sadāvaradāyakau sadāvaradāyakāḥ
Accusativesadāvaradāyakam sadāvaradāyakau sadāvaradāyakān
Instrumentalsadāvaradāyakena sadāvaradāyakābhyām sadāvaradāyakaiḥ sadāvaradāyakebhiḥ
Dativesadāvaradāyakāya sadāvaradāyakābhyām sadāvaradāyakebhyaḥ
Ablativesadāvaradāyakāt sadāvaradāyakābhyām sadāvaradāyakebhyaḥ
Genitivesadāvaradāyakasya sadāvaradāyakayoḥ sadāvaradāyakānām
Locativesadāvaradāyake sadāvaradāyakayoḥ sadāvaradāyakeṣu

Compound sadāvaradāyaka -

Adverb -sadāvaradāyakam -sadāvaradāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria