Declension table of ?sadāvṛdha

Deva

NeuterSingularDualPlural
Nominativesadāvṛdham sadāvṛdhe sadāvṛdhāni
Vocativesadāvṛdha sadāvṛdhe sadāvṛdhāni
Accusativesadāvṛdham sadāvṛdhe sadāvṛdhāni
Instrumentalsadāvṛdhena sadāvṛdhābhyām sadāvṛdhaiḥ
Dativesadāvṛdhāya sadāvṛdhābhyām sadāvṛdhebhyaḥ
Ablativesadāvṛdhāt sadāvṛdhābhyām sadāvṛdhebhyaḥ
Genitivesadāvṛdhasya sadāvṛdhayoḥ sadāvṛdhānām
Locativesadāvṛdhe sadāvṛdhayoḥ sadāvṛdheṣu

Compound sadāvṛdha -

Adverb -sadāvṛdham -sadāvṛdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria