Declension table of ?sadāvṛdha

Deva

MasculineSingularDualPlural
Nominativesadāvṛdhaḥ sadāvṛdhau sadāvṛdhāḥ
Vocativesadāvṛdha sadāvṛdhau sadāvṛdhāḥ
Accusativesadāvṛdham sadāvṛdhau sadāvṛdhān
Instrumentalsadāvṛdhena sadāvṛdhābhyām sadāvṛdhaiḥ sadāvṛdhebhiḥ
Dativesadāvṛdhāya sadāvṛdhābhyām sadāvṛdhebhyaḥ
Ablativesadāvṛdhāt sadāvṛdhābhyām sadāvṛdhebhyaḥ
Genitivesadāvṛdhasya sadāvṛdhayoḥ sadāvṛdhānām
Locativesadāvṛdhe sadāvṛdhayoḥ sadāvṛdheṣu

Compound sadāvṛdha -

Adverb -sadāvṛdham -sadāvṛdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria