Declension table of ?sadātman

Deva

MasculineSingularDualPlural
Nominativesadātmā sadātmānau sadātmānaḥ
Vocativesadātman sadātmānau sadātmānaḥ
Accusativesadātmānam sadātmānau sadātmanaḥ
Instrumentalsadātmanā sadātmabhyām sadātmabhiḥ
Dativesadātmane sadātmabhyām sadātmabhyaḥ
Ablativesadātmanaḥ sadātmabhyām sadātmabhyaḥ
Genitivesadātmanaḥ sadātmanoḥ sadātmanām
Locativesadātmani sadātmanoḥ sadātmasu

Compound sadātma -

Adverb -sadātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria