Declension table of ?sadātanatva

Deva

NeuterSingularDualPlural
Nominativesadātanatvam sadātanatve sadātanatvāni
Vocativesadātanatva sadātanatve sadātanatvāni
Accusativesadātanatvam sadātanatve sadātanatvāni
Instrumentalsadātanatvena sadātanatvābhyām sadātanatvaiḥ
Dativesadātanatvāya sadātanatvābhyām sadātanatvebhyaḥ
Ablativesadātanatvāt sadātanatvābhyām sadātanatvebhyaḥ
Genitivesadātanatvasya sadātanatvayoḥ sadātanatvānām
Locativesadātanatve sadātanatvayoḥ sadātanatveṣu

Compound sadātanatva -

Adverb -sadātanatvam -sadātanatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria