Declension table of ?sadāsukha

Deva

NeuterSingularDualPlural
Nominativesadāsukham sadāsukhe sadāsukhāni
Vocativesadāsukha sadāsukhe sadāsukhāni
Accusativesadāsukham sadāsukhe sadāsukhāni
Instrumentalsadāsukhena sadāsukhābhyām sadāsukhaiḥ
Dativesadāsukhāya sadāsukhābhyām sadāsukhebhyaḥ
Ablativesadāsukhāt sadāsukhābhyām sadāsukhebhyaḥ
Genitivesadāsukhasya sadāsukhayoḥ sadāsukhānām
Locativesadāsukhe sadāsukhayoḥ sadāsukheṣu

Compound sadāsukha -

Adverb -sadāsukham -sadāsukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria