Declension table of ?sadāsah

Deva

NeuterSingularDualPlural
Nominativesadāsaṭ sadāsahī sadāsaṃhi
Vocativesadāsaṭ sadāsahī sadāsaṃhi
Accusativesadāsaṭ sadāsahī sadāsaṃhi
Instrumentalsadāsahā sadāsaḍbhyām sadāsaḍbhiḥ
Dativesadāsahe sadāsaḍbhyām sadāsaḍbhyaḥ
Ablativesadāsahaḥ sadāsaḍbhyām sadāsaḍbhyaḥ
Genitivesadāsahaḥ sadāsahoḥ sadāsahām
Locativesadāsahi sadāsahoḥ sadāsaṭsu

Compound sadāsaṭ -

Adverb -sadāsaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria