Declension table of ?sadārjava

Deva

MasculineSingularDualPlural
Nominativesadārjavaḥ sadārjavau sadārjavāḥ
Vocativesadārjava sadārjavau sadārjavāḥ
Accusativesadārjavam sadārjavau sadārjavān
Instrumentalsadārjavena sadārjavābhyām sadārjavaiḥ sadārjavebhiḥ
Dativesadārjavāya sadārjavābhyām sadārjavebhyaḥ
Ablativesadārjavāt sadārjavābhyām sadārjavebhyaḥ
Genitivesadārjavasya sadārjavayoḥ sadārjavānām
Locativesadārjave sadārjavayoḥ sadārjaveṣu

Compound sadārjava -

Adverb -sadārjavam -sadārjavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria