Declension table of ?sadārāma

Deva

MasculineSingularDualPlural
Nominativesadārāmaḥ sadārāmau sadārāmāḥ
Vocativesadārāma sadārāmau sadārāmāḥ
Accusativesadārāmam sadārāmau sadārāmān
Instrumentalsadārāmeṇa sadārāmābhyām sadārāmaiḥ sadārāmebhiḥ
Dativesadārāmāya sadārāmābhyām sadārāmebhyaḥ
Ablativesadārāmāt sadārāmābhyām sadārāmebhyaḥ
Genitivesadārāmasya sadārāmayoḥ sadārāmāṇām
Locativesadārāme sadārāmayoḥ sadārāmeṣu

Compound sadārāma -

Adverb -sadārāmam -sadārāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria