Declension table of ?sadāpuṣpī

Deva

FeminineSingularDualPlural
Nominativesadāpuṣpī sadāpuṣpyau sadāpuṣpyaḥ
Vocativesadāpuṣpi sadāpuṣpyau sadāpuṣpyaḥ
Accusativesadāpuṣpīm sadāpuṣpyau sadāpuṣpīḥ
Instrumentalsadāpuṣpyā sadāpuṣpībhyām sadāpuṣpībhiḥ
Dativesadāpuṣpyai sadāpuṣpībhyām sadāpuṣpībhyaḥ
Ablativesadāpuṣpyāḥ sadāpuṣpībhyām sadāpuṣpībhyaḥ
Genitivesadāpuṣpyāḥ sadāpuṣpyoḥ sadāpuṣpīṇām
Locativesadāpuṣpyām sadāpuṣpyoḥ sadāpuṣpīṣu

Compound sadāpuṣpi - sadāpuṣpī -

Adverb -sadāpuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria