Declension table of ?sadāpuṣpaphaladrumā

Deva

FeminineSingularDualPlural
Nominativesadāpuṣpaphaladrumā sadāpuṣpaphaladrume sadāpuṣpaphaladrumāḥ
Vocativesadāpuṣpaphaladrume sadāpuṣpaphaladrume sadāpuṣpaphaladrumāḥ
Accusativesadāpuṣpaphaladrumām sadāpuṣpaphaladrume sadāpuṣpaphaladrumāḥ
Instrumentalsadāpuṣpaphaladrumayā sadāpuṣpaphaladrumābhyām sadāpuṣpaphaladrumābhiḥ
Dativesadāpuṣpaphaladrumāyai sadāpuṣpaphaladrumābhyām sadāpuṣpaphaladrumābhyaḥ
Ablativesadāpuṣpaphaladrumāyāḥ sadāpuṣpaphaladrumābhyām sadāpuṣpaphaladrumābhyaḥ
Genitivesadāpuṣpaphaladrumāyāḥ sadāpuṣpaphaladrumayoḥ sadāpuṣpaphaladrumāṇām
Locativesadāpuṣpaphaladrumāyām sadāpuṣpaphaladrumayoḥ sadāpuṣpaphaladrumāsu

Adverb -sadāpuṣpaphaladrumam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria