Declension table of ?sadāpuṣpaphaladruma

Deva

NeuterSingularDualPlural
Nominativesadāpuṣpaphaladrumam sadāpuṣpaphaladrume sadāpuṣpaphaladrumāṇi
Vocativesadāpuṣpaphaladruma sadāpuṣpaphaladrume sadāpuṣpaphaladrumāṇi
Accusativesadāpuṣpaphaladrumam sadāpuṣpaphaladrume sadāpuṣpaphaladrumāṇi
Instrumentalsadāpuṣpaphaladrumeṇa sadāpuṣpaphaladrumābhyām sadāpuṣpaphaladrumaiḥ
Dativesadāpuṣpaphaladrumāya sadāpuṣpaphaladrumābhyām sadāpuṣpaphaladrumebhyaḥ
Ablativesadāpuṣpaphaladrumāt sadāpuṣpaphaladrumābhyām sadāpuṣpaphaladrumebhyaḥ
Genitivesadāpuṣpaphaladrumasya sadāpuṣpaphaladrumayoḥ sadāpuṣpaphaladrumāṇām
Locativesadāpuṣpaphaladrume sadāpuṣpaphaladrumayoḥ sadāpuṣpaphaladrumeṣu

Compound sadāpuṣpaphaladruma -

Adverb -sadāpuṣpaphaladrumam -sadāpuṣpaphaladrumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria