Declension table of ?sadāpuṣpā

Deva

FeminineSingularDualPlural
Nominativesadāpuṣpā sadāpuṣpe sadāpuṣpāḥ
Vocativesadāpuṣpe sadāpuṣpe sadāpuṣpāḥ
Accusativesadāpuṣpām sadāpuṣpe sadāpuṣpāḥ
Instrumentalsadāpuṣpayā sadāpuṣpābhyām sadāpuṣpābhiḥ
Dativesadāpuṣpāyai sadāpuṣpābhyām sadāpuṣpābhyaḥ
Ablativesadāpuṣpāyāḥ sadāpuṣpābhyām sadāpuṣpābhyaḥ
Genitivesadāpuṣpāyāḥ sadāpuṣpayoḥ sadāpuṣpāṇām
Locativesadāpuṣpāyām sadāpuṣpayoḥ sadāpuṣpāsu

Adverb -sadāpuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria