Declension table of sadāpuṣpa

Deva

NeuterSingularDualPlural
Nominativesadāpuṣpam sadāpuṣpe sadāpuṣpāṇi
Vocativesadāpuṣpa sadāpuṣpe sadāpuṣpāṇi
Accusativesadāpuṣpam sadāpuṣpe sadāpuṣpāṇi
Instrumentalsadāpuṣpeṇa sadāpuṣpābhyām sadāpuṣpaiḥ
Dativesadāpuṣpāya sadāpuṣpābhyām sadāpuṣpebhyaḥ
Ablativesadāpuṣpāt sadāpuṣpābhyām sadāpuṣpebhyaḥ
Genitivesadāpuṣpasya sadāpuṣpayoḥ sadāpuṣpāṇām
Locativesadāpuṣpe sadāpuṣpayoḥ sadāpuṣpeṣu

Compound sadāpuṣpa -

Adverb -sadāpuṣpam -sadāpuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria