Declension table of sadāpuṣpa

Deva

MasculineSingularDualPlural
Nominativesadāpuṣpaḥ sadāpuṣpau sadāpuṣpāḥ
Vocativesadāpuṣpa sadāpuṣpau sadāpuṣpāḥ
Accusativesadāpuṣpam sadāpuṣpau sadāpuṣpān
Instrumentalsadāpuṣpeṇa sadāpuṣpābhyām sadāpuṣpaiḥ sadāpuṣpebhiḥ
Dativesadāpuṣpāya sadāpuṣpābhyām sadāpuṣpebhyaḥ
Ablativesadāpuṣpāt sadāpuṣpābhyām sadāpuṣpebhyaḥ
Genitivesadāpuṣpasya sadāpuṣpayoḥ sadāpuṣpāṇām
Locativesadāpuṣpe sadāpuṣpayoḥ sadāpuṣpeṣu

Compound sadāpuṣpa -

Adverb -sadāpuṣpam -sadāpuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria