Declension table of ?sadāprasūnā

Deva

FeminineSingularDualPlural
Nominativesadāprasūnā sadāprasūne sadāprasūnāḥ
Vocativesadāprasūne sadāprasūne sadāprasūnāḥ
Accusativesadāprasūnām sadāprasūne sadāprasūnāḥ
Instrumentalsadāprasūnayā sadāprasūnābhyām sadāprasūnābhiḥ
Dativesadāprasūnāyai sadāprasūnābhyām sadāprasūnābhyaḥ
Ablativesadāprasūnāyāḥ sadāprasūnābhyām sadāprasūnābhyaḥ
Genitivesadāprasūnāyāḥ sadāprasūnayoḥ sadāprasūnānām
Locativesadāprasūnāyām sadāprasūnayoḥ sadāprasūnāsu

Adverb -sadāprasūnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria