Declension table of ?sadāprasūna

Deva

NeuterSingularDualPlural
Nominativesadāprasūnam sadāprasūne sadāprasūnāni
Vocativesadāprasūna sadāprasūne sadāprasūnāni
Accusativesadāprasūnam sadāprasūne sadāprasūnāni
Instrumentalsadāprasūnena sadāprasūnābhyām sadāprasūnaiḥ
Dativesadāprasūnāya sadāprasūnābhyām sadāprasūnebhyaḥ
Ablativesadāprasūnāt sadāprasūnābhyām sadāprasūnebhyaḥ
Genitivesadāprasūnasya sadāprasūnayoḥ sadāprasūnānām
Locativesadāprasūne sadāprasūnayoḥ sadāprasūneṣu

Compound sadāprasūna -

Adverb -sadāprasūnam -sadāprasūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria