Declension table of ?sadāprasūna

Deva

MasculineSingularDualPlural
Nominativesadāprasūnaḥ sadāprasūnau sadāprasūnāḥ
Vocativesadāprasūna sadāprasūnau sadāprasūnāḥ
Accusativesadāprasūnam sadāprasūnau sadāprasūnān
Instrumentalsadāprasūnena sadāprasūnābhyām sadāprasūnaiḥ sadāprasūnebhiḥ
Dativesadāprasūnāya sadāprasūnābhyām sadāprasūnebhyaḥ
Ablativesadāprasūnāt sadāprasūnābhyām sadāprasūnebhyaḥ
Genitivesadāprasūnasya sadāprasūnayoḥ sadāprasūnānām
Locativesadāprasūne sadāprasūnayoḥ sadāprasūneṣu

Compound sadāprasūna -

Adverb -sadāprasūnam -sadāprasūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria