Declension table of ?sadāpramudita

Deva

NeuterSingularDualPlural
Nominativesadāpramuditam sadāpramudite sadāpramuditāni
Vocativesadāpramudita sadāpramudite sadāpramuditāni
Accusativesadāpramuditam sadāpramudite sadāpramuditāni
Instrumentalsadāpramuditena sadāpramuditābhyām sadāpramuditaiḥ
Dativesadāpramuditāya sadāpramuditābhyām sadāpramuditebhyaḥ
Ablativesadāpramuditāt sadāpramuditābhyām sadāpramuditebhyaḥ
Genitivesadāpramuditasya sadāpramuditayoḥ sadāpramuditānām
Locativesadāpramudite sadāpramuditayoḥ sadāpramuditeṣu

Compound sadāpramudita -

Adverb -sadāpramuditam -sadāpramuditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria