Declension table of sadāphala

Deva

NeuterSingularDualPlural
Nominativesadāphalam sadāphale sadāphalāni
Vocativesadāphala sadāphale sadāphalāni
Accusativesadāphalam sadāphale sadāphalāni
Instrumentalsadāphalena sadāphalābhyām sadāphalaiḥ
Dativesadāphalāya sadāphalābhyām sadāphalebhyaḥ
Ablativesadāphalāt sadāphalābhyām sadāphalebhyaḥ
Genitivesadāphalasya sadāphalayoḥ sadāphalānām
Locativesadāphale sadāphalayoḥ sadāphaleṣu

Compound sadāphala -

Adverb -sadāphalam -sadāphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria