Declension table of sadāphala

Deva

MasculineSingularDualPlural
Nominativesadāphalaḥ sadāphalau sadāphalāḥ
Vocativesadāphala sadāphalau sadāphalāḥ
Accusativesadāphalam sadāphalau sadāphalān
Instrumentalsadāphalena sadāphalābhyām sadāphalaiḥ sadāphalebhiḥ
Dativesadāphalāya sadāphalābhyām sadāphalebhyaḥ
Ablativesadāphalāt sadāphalābhyām sadāphalebhyaḥ
Genitivesadāphalasya sadāphalayoḥ sadāphalānām
Locativesadāphale sadāphalayoḥ sadāphaleṣu

Compound sadāphala -

Adverb -sadāphalam -sadāphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria