Declension table of ?sadāparṇa

Deva

NeuterSingularDualPlural
Nominativesadāparṇam sadāparṇe sadāparṇāni
Vocativesadāparṇa sadāparṇe sadāparṇāni
Accusativesadāparṇam sadāparṇe sadāparṇāni
Instrumentalsadāparṇena sadāparṇābhyām sadāparṇaiḥ
Dativesadāparṇāya sadāparṇābhyām sadāparṇebhyaḥ
Ablativesadāparṇāt sadāparṇābhyām sadāparṇebhyaḥ
Genitivesadāparṇasya sadāparṇayoḥ sadāparṇānām
Locativesadāparṇe sadāparṇayoḥ sadāparṇeṣu

Compound sadāparṇa -

Adverb -sadāparṇam -sadāparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria