Declension table of ?sadāparṇa

Deva

MasculineSingularDualPlural
Nominativesadāparṇaḥ sadāparṇau sadāparṇāḥ
Vocativesadāparṇa sadāparṇau sadāparṇāḥ
Accusativesadāparṇam sadāparṇau sadāparṇān
Instrumentalsadāparṇena sadāparṇābhyām sadāparṇaiḥ sadāparṇebhiḥ
Dativesadāparṇāya sadāparṇābhyām sadāparṇebhyaḥ
Ablativesadāparṇāt sadāparṇābhyām sadāparṇebhyaḥ
Genitivesadāparṇasya sadāparṇayoḥ sadāparṇānām
Locativesadāparṇe sadāparṇayoḥ sadāparṇeṣu

Compound sadāparṇa -

Adverb -sadāparṇam -sadāparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria