Declension table of ?sadāpa

Deva

NeuterSingularDualPlural
Nominativesadāpam sadāpe sadāpāni
Vocativesadāpa sadāpe sadāpāni
Accusativesadāpam sadāpe sadāpāni
Instrumentalsadāpena sadāpābhyām sadāpaiḥ
Dativesadāpāya sadāpābhyām sadāpebhyaḥ
Ablativesadāpāt sadāpābhyām sadāpebhyaḥ
Genitivesadāpasya sadāpayoḥ sadāpānām
Locativesadāpe sadāpayoḥ sadāpeṣu

Compound sadāpa -

Adverb -sadāpam -sadāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria