Declension table of ?sadāpa

Deva

MasculineSingularDualPlural
Nominativesadāpaḥ sadāpau sadāpāḥ
Vocativesadāpa sadāpau sadāpāḥ
Accusativesadāpam sadāpau sadāpān
Instrumentalsadāpena sadāpābhyām sadāpaiḥ sadāpebhiḥ
Dativesadāpāya sadāpābhyām sadāpebhyaḥ
Ablativesadāpāt sadāpābhyām sadāpebhyaḥ
Genitivesadāpasya sadāpayoḥ sadāpānām
Locativesadāpe sadāpayoḥ sadāpeṣu

Compound sadāpa -

Adverb -sadāpam -sadāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria