Declension table of ?sadāpṛṇa

Deva

NeuterSingularDualPlural
Nominativesadāpṛṇam sadāpṛṇe sadāpṛṇāni
Vocativesadāpṛṇa sadāpṛṇe sadāpṛṇāni
Accusativesadāpṛṇam sadāpṛṇe sadāpṛṇāni
Instrumentalsadāpṛṇena sadāpṛṇābhyām sadāpṛṇaiḥ
Dativesadāpṛṇāya sadāpṛṇābhyām sadāpṛṇebhyaḥ
Ablativesadāpṛṇāt sadāpṛṇābhyām sadāpṛṇebhyaḥ
Genitivesadāpṛṇasya sadāpṛṇayoḥ sadāpṛṇānām
Locativesadāpṛṇe sadāpṛṇayoḥ sadāpṛṇeṣu

Compound sadāpṛṇa -

Adverb -sadāpṛṇam -sadāpṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria