Declension table of ?sadānvacātanā

Deva

FeminineSingularDualPlural
Nominativesadānvacātanā sadānvacātane sadānvacātanāḥ
Vocativesadānvacātane sadānvacātane sadānvacātanāḥ
Accusativesadānvacātanām sadānvacātane sadānvacātanāḥ
Instrumentalsadānvacātanayā sadānvacātanābhyām sadānvacātanābhiḥ
Dativesadānvacātanāyai sadānvacātanābhyām sadānvacātanābhyaḥ
Ablativesadānvacātanāyāḥ sadānvacātanābhyām sadānvacātanābhyaḥ
Genitivesadānvacātanāyāḥ sadānvacātanayoḥ sadānvacātanānām
Locativesadānvacātanāyām sadānvacātanayoḥ sadānvacātanāsu

Adverb -sadānvacātanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria