Declension table of ?sadānva

Deva

NeuterSingularDualPlural
Nominativesadānvam sadānve sadānvāni
Vocativesadānva sadānve sadānvāni
Accusativesadānvam sadānve sadānvāni
Instrumentalsadānvena sadānvābhyām sadānvaiḥ
Dativesadānvāya sadānvābhyām sadānvebhyaḥ
Ablativesadānvāt sadānvābhyām sadānvebhyaḥ
Genitivesadānvasya sadānvayoḥ sadānvānām
Locativesadānve sadānvayoḥ sadānveṣu

Compound sadānva -

Adverb -sadānvam -sadānvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria