Declension table of ?sadānva

Deva

MasculineSingularDualPlural
Nominativesadānvaḥ sadānvau sadānvāḥ
Vocativesadānva sadānvau sadānvāḥ
Accusativesadānvam sadānvau sadānvān
Instrumentalsadānvena sadānvābhyām sadānvaiḥ sadānvebhiḥ
Dativesadānvāya sadānvābhyām sadānvebhyaḥ
Ablativesadānvāt sadānvābhyām sadānvebhyaḥ
Genitivesadānvasya sadānvayoḥ sadānvānām
Locativesadānve sadānvayoḥ sadānveṣu

Compound sadānva -

Adverb -sadānvam -sadānvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria