Declension table of ?sadānuvṛtti

Deva

FeminineSingularDualPlural
Nominativesadānuvṛttiḥ sadānuvṛttī sadānuvṛttayaḥ
Vocativesadānuvṛtte sadānuvṛttī sadānuvṛttayaḥ
Accusativesadānuvṛttim sadānuvṛttī sadānuvṛttīḥ
Instrumentalsadānuvṛttyā sadānuvṛttibhyām sadānuvṛttibhiḥ
Dativesadānuvṛttyai sadānuvṛttaye sadānuvṛttibhyām sadānuvṛttibhyaḥ
Ablativesadānuvṛttyāḥ sadānuvṛtteḥ sadānuvṛttibhyām sadānuvṛttibhyaḥ
Genitivesadānuvṛttyāḥ sadānuvṛtteḥ sadānuvṛttyoḥ sadānuvṛttīnām
Locativesadānuvṛttyām sadānuvṛttau sadānuvṛttyoḥ sadānuvṛttiṣu

Compound sadānuvṛtti -

Adverb -sadānuvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria