Declension table of ?sadānonuva

Deva

NeuterSingularDualPlural
Nominativesadānonuvam sadānonuve sadānonuvāni
Vocativesadānonuva sadānonuve sadānonuvāni
Accusativesadānonuvam sadānonuve sadānonuvāni
Instrumentalsadānonuvena sadānonuvābhyām sadānonuvaiḥ
Dativesadānonuvāya sadānonuvābhyām sadānonuvebhyaḥ
Ablativesadānonuvāt sadānonuvābhyām sadānonuvebhyaḥ
Genitivesadānonuvasya sadānonuvayoḥ sadānonuvānām
Locativesadānonuve sadānonuvayoḥ sadānonuveṣu

Compound sadānonuva -

Adverb -sadānonuvam -sadānonuvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria