Declension table of ?sadānarta

Deva

NeuterSingularDualPlural
Nominativesadānartam sadānarte sadānartāni
Vocativesadānarta sadānarte sadānartāni
Accusativesadānartam sadānarte sadānartāni
Instrumentalsadānartena sadānartābhyām sadānartaiḥ
Dativesadānartāya sadānartābhyām sadānartebhyaḥ
Ablativesadānartāt sadānartābhyām sadānartebhyaḥ
Genitivesadānartasya sadānartayoḥ sadānartānām
Locativesadānarte sadānartayoḥ sadānarteṣu

Compound sadānarta -

Adverb -sadānartam -sadānartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria