Declension table of ?sadānarta

Deva

MasculineSingularDualPlural
Nominativesadānartaḥ sadānartau sadānartāḥ
Vocativesadānarta sadānartau sadānartāḥ
Accusativesadānartam sadānartau sadānartān
Instrumentalsadānartena sadānartābhyām sadānartaiḥ sadānartebhiḥ
Dativesadānartāya sadānartābhyām sadānartebhyaḥ
Ablativesadānartāt sadānartābhyām sadānartebhyaḥ
Genitivesadānartasya sadānartayoḥ sadānartānām
Locativesadānarte sadānartayoḥ sadānarteṣu

Compound sadānarta -

Adverb -sadānartam -sadānartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria