Declension table of ?sadānandayogīndra

Deva

MasculineSingularDualPlural
Nominativesadānandayogīndraḥ sadānandayogīndrau sadānandayogīndrāḥ
Vocativesadānandayogīndra sadānandayogīndrau sadānandayogīndrāḥ
Accusativesadānandayogīndram sadānandayogīndrau sadānandayogīndrān
Instrumentalsadānandayogīndreṇa sadānandayogīndrābhyām sadānandayogīndraiḥ sadānandayogīndrebhiḥ
Dativesadānandayogīndrāya sadānandayogīndrābhyām sadānandayogīndrebhyaḥ
Ablativesadānandayogīndrāt sadānandayogīndrābhyām sadānandayogīndrebhyaḥ
Genitivesadānandayogīndrasya sadānandayogīndrayoḥ sadānandayogīndrāṇām
Locativesadānandayogīndre sadānandayogīndrayoḥ sadānandayogīndreṣu

Compound sadānandayogīndra -

Adverb -sadānandayogīndram -sadānandayogīndrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria