Declension table of ?sadānandavyāsa

Deva

MasculineSingularDualPlural
Nominativesadānandavyāsaḥ sadānandavyāsau sadānandavyāsāḥ
Vocativesadānandavyāsa sadānandavyāsau sadānandavyāsāḥ
Accusativesadānandavyāsam sadānandavyāsau sadānandavyāsān
Instrumentalsadānandavyāsena sadānandavyāsābhyām sadānandavyāsaiḥ sadānandavyāsebhiḥ
Dativesadānandavyāsāya sadānandavyāsābhyām sadānandavyāsebhyaḥ
Ablativesadānandavyāsāt sadānandavyāsābhyām sadānandavyāsebhyaḥ
Genitivesadānandavyāsasya sadānandavyāsayoḥ sadānandavyāsānām
Locativesadānandavyāse sadānandavyāsayoḥ sadānandavyāseṣu

Compound sadānandavyāsa -

Adverb -sadānandavyāsam -sadānandavyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria